गुरुवार, 22 सितंबर 2016

संस्कृतं भारतम् 
निर्माणार्थ सदा संस्कृत शब्दों तथा
वाक्यों का प्रयोग करें







संस्कृतं भारतम् 
निर्माणार्थ सदा संस्कृत शब्दों तथा
वाक्यों का प्रयोग करें







मंगलवार, 20 सितंबर 2016

मै चाहता हूँ कि हमारे सारे मित्र
अपने मित्रों को हिन्दी या अङ्ग्रेजी के बदले संस्कृत के वाक्य प्रयोग करने हेतु प्रेरित करेँ-
  1. अहं देवालयं/कार्यालयं/विपणिं गच्छामि = I am going to temple/office/market.
  2. किं चिराद् दर्शनं ? = What is the matter ? You are not seen these days.
  3. भवन्तं कुत्रापि दृष्टवान् ।= I remember to have seen you somewhere.
  4. भवान् सम्भाषणशिविरं आगतवान् वा ? = Have you come to the conversation camp ?
  5. तर्हि कुत्र दृष्टवान् ? = In that case where have I seen you?
  6. तर्हि तत्रैव दृष्टवान् ।= I must have seen you there in that case.
  7. तथैव अस्तु । = Let it be so/so be it.
  8. जानामि भोः । = I know it.
  9. आम्, तत् सत्यम् । = Yes,that is right.
  10. समीचीना सूचना । = A good suggestion indeed.
  11. किंचित् एव । = A little.
  12. किमर्थं तद् न भवति ? = Why can't that be done ?
  13. भवतु नाम । = Leave it at that.
  14. ओहो ! तथा वा ? = Oh! Is that so ?
  15. एवमपि अस्ति वा ? = Is it like this ?
  16. अथ किम् ? = Then ?
  17. नैव किल ! = No
  18. भवतु ! = Yes
  19. आगच्छन्तु । = Come in.
  20. उपविशन्तु । = Please sit down.
  21. सर्वथा मास्तु । = Definitely no.
  22. अस्तु वा ? = Can that be so ?
  23. किमर्थं भोः ? = Why ?
  24. प्राप्तं किल ? = You have got it, haven't you ?
  25. प्रयत्नं करोमि । = I will try.
  26. न शक्यते भोः । = No, I can't.
  27. तथा न वदतु । = Don't say that.
  28. तत्र कोऽपि सन्देहः नास्ति । = There is no doubt about it.
  29. तद् अहं न ज्ञातवान् । = I didn't know that.
  30. कदा ददाति ? = When are you going to give me ?
  31. अहं कथं वदामि {\rm `}कदा इति{\rm '} ? = How can I say when ?
  32. तथा भवति वा ? = Can that be so ?
  33. भवतः समयावकाशः अस्ति वा ? = Are you free ?
  34. अद्य भवतः कार्यक्रमः कः ? = What are your programmes for today ?
  35. अरे ! पादौ / हस्तौ किं अभवत् ? = Oh! What happened to your legs/arms?
  36. बहुदिनेभ्यः ते परिचिताः । = I have known him for long
  37. तस्य कियद् धैर्यं/धार्ष्ट्यम् ? = How dare he is ?
  38. भवान् न उक्तवान् एव । = You have not told me..
  39. अहं किं करोमि ? = What can I do ?
  40. अहं न जानामि । = I don't know.
  41. यथा भवान् इच्छति तथा । = As you wish/say.
  42. भवतु, चिन्तां न करोतु = Yes, don't bother.
  43. तेन किमपि न सिध्यति । = There is no use/nothing hppenns on account of that.
  44. सः सर्वथा अप्रयोजकः । = He is good for nothing.
  45. पुनरपि एकवारं प्रयत्नं कुर्मः । = Let us try once more.
  46. मौनमेव उचितम् । = Better be quiet.
  47. तत्र अहं किमपि न वदामि । = I do not want to say anything in this regard No comments, please/I must think before I say anything.
  48. तर्हि समीचीनम् । = O.K. if that is so.
  49. एवं चेत् कथम् ? = How to get on, if it is so ?
  50. मां किञ्चित् स्मारयतु । = Please remind me.
  51. तं अहं सम्यक् जानामि । = I know him well.
  52. तदानीमेव उक्तवान् किल ? = Haven't I told you already ?
  53. कदा उक्तवान् भोः ? = When did you say so ?
  54. यत्किमपि भवतु । = Happen what may.
  55. सः बहु समीचीनः = He is a good fellow.
  56. सः बहु रूक्षः । = He is very rough.
  57. तद्विषये चिन्ता मास्तु । = Don't worry about that.
  58. तथैव इति न नियमः । = It is not like that.
  59. कर्तुं शक्यं, किञ्चित् समयः अपेक्षते । = I/We can do it, but require time.
  60. एतावत् अपि कृतवान् ! = At least he has done this much !
  61. द्रष्टुं एव न शक्यते । = Can't see it.
  62. तत्रैव कुत्रापि स्यात् । = It may be somewhere there.
  63. यथार्थं वदामि । = I am telling the truth.
  64. एवं भवितुं अर्हति । = This is O.K./all right.
  65. कदाचित् एवमपि स्यात् । = It may be like this sometimes.
  66. अहं तावदपि न जानामि वा ? = Don't I know that much ?
  67. तत्र गत्वा किं करोति ? = What are you going to do there ?
  68. पुनः आगच्छन्तु । = Come again.
  69. मम किमपि क्लेशः नास्ति । = It is no trouble (to me).
  70. एतद् कष्टं न । = This is not difficult.
  71. भोः, आनीतवान् वा ? = Have you brought it ?
  72. भवतः कृते कः उक्तवान् ? = Who told you this ?
  73. किञ्चिदनन्तरं आगच्छेत् । = He/It may come sometime later.
  74. प्रायः तथा न स्यात् । = By and large, it may not be so.
  75. चिन्ता मास्तु, श्वः ददातु । = It is no bother, return it tomorrow.
  76. अहं पुनः सूचयामि । = I will let you know.
  77. अद्य आसीत् वा ? = Was it today ?
  78. अवश्यं आगच्छामि । = Certainly, I will come.
  79. नागराजः अस्ति वा ? = Is Nagaraj in ?
  80. किमर्थं तत् एवं अभवत् ? = Why did it happen so ?
  81. तत्र आसीत् वा ? = Was it there ?
  82. किमपि उक्तवान् वा ? = Did you say anything ?
  83. कुतः आनीतवान् ? = Where did you bring it from ?
  84. अन्यत् कार्यं किमपि नास्ति । = Don't have any other work.
  85. मम वचनं शृणोतु । = Please listen to me.
  86. एतत् सत्यं किल ? = It is true, isn't it ?
  87. तद् अहं अपि जानामि । = I know it myself.
  88. तावद् आवश्यकं न । = It is not needed so badly.
  89. भवतः का हानिः ? = What loss is it to you ?
  90. किमर्थं एतावान् विलम्बः ? = Why are you late ?
  91. यथेष्टं अस्ति । = Available in plenty.
  92. भवतः अभिप्रायः कः ? = What do you say about it ?/What is your opinion ?
  93. अस्य किं कारणम् ? = What is the reason for this ?
  94. स्वयमेव करोति वा ? = Do you do it yourself ?
  95. तत् न रोचते ? = I don't like it.
  96. उक्तं एव वदति सः । = He has been repeating the same thing.
  97. अन्यथा बहु कष्टम् । = It will be a big botheration if it is not so.
  98. किमर्थं पूर्वं न उक्तवान् ? = Why didn't you say it earlier ?
  99. स्पष्टं न जानामि । = Don't know exactly.
  100. निश्चयः नास्ति । = Not sure.
  101. कुत्र आसीत् भवान् ? = Where were you ?
  102. भीतिः मास्तु । = Don't get frightened.
  103. भयस्य कारणं नास्ति । = Not to fear.
  104. तदहं बहु इच्छामि = I like that very much.
  105. कियत् लज्जास्पदम् ? = What a shame ?
  106. सः मम दोषः न । = It is not my fault.
  107. मम तु आक्षेपः नास्ति । = I have no objection.
  108. सः शीघ्रकोपी । = He is short-tempered.
  109. तीव्रं मा परिगणयतु । = Don't take it seriously.
  110. आगतः एषः वराकः । = Here comes the miserable.
  111. युक्ते समये आगतवान् । = you have come at the right time.
  112. बहु जल्पति भोः । = He talks too much.
  113. एषा केवलं किंवदन्ती । = It is just gossip.
  114. किमपि न भवति । = Nothing happens.
  115. एवमेव आगतवान् । = Just came to call on you.
  116. विना कारणं किमर्थं गन्तव्यम् ? = Why go there unnecessarily ?
  117. भवतः वचनं सत्यम् । = You are right.
  118. मम वचनं कः शृणोति ? = Who listens to me ?
  119. तदा तद् न स्फुरितम् । = It did not flash me then.
  120. किमर्थं तावती चिन्ता ? = Why so much botheration ?
  121. भवतः किं कष्टं अस्ति ? = Tell me, what your trouble is ?
  122. न, एवं न भवितव्यं आसीत् । = No, it should not have happened.
  123. अन्यथा न चिन्तयतु । = Don't mistake / misunderstand.
मै चाहता हूँ कि हमारे सारे मित्र
अपने मित्रों को हिन्दी या अङ्ग्रेजी के बदले संस्कृत के वाक्य प्रयोग करने हेतु प्रेरित करेँ-
  • भो शिष्य उत्तिष्ठ प्रातःकालो जातः ।
  • हे शिष्य ! उठ, सवेरा हुआ ।
  • उत्तिष्ठामि ।
  • उठता हूँ ।
  • अन्ये सर्वे विद्यार्थिन उत्थिता न वा ?
  • और सब विद्यार्थी उठे वा नहीं ?
  • अधुना तु नोत्थिताः खलु
  • अभी तो नहीं उठे हैं ।
  • तानपि सर्वानुत्थापय
  • उन सब को भी उठा दे ।
  • सर्व उत्थापिताः
  • सब उठा दिये ।
  • सम्प्रत्यस्माभिः किं कर्त्तव्यम् ?
  • इस समय हमको क्या करना चाहिये ?
  • आवश्यकं शौचादिकं कृत्वा सन्ध्यावन्दनम् ।
  • आवश्यक शरीरशुद्धि करके सन्ध्योपासना ।
  • आवश्यकं कृत्वा सन्ध्योपासिता‍ऽतः परमस्माभिः किं करणीयम् ? । 
  • आवश्यक कर्म करके सन्ध्योपासन कर लिया । इसके आगे हमको क्या करना चाहिये ?
  • अग्निहोत्रं विधाय पठत ।
  • अग्निहोत्र करके पढ़ो ।
  • पूर्वं किं पठनीयम ?
  • पहिले क्या पढ़ना चाहिये ?
  • वर्णोच्चारणशिक्षामधीध्वम् ।
  • वर्णोच्चारणशिक्षा को पढ़ो ।
  • पश्चात्किमध्येतव्यम् ?
  • पीछे क्या पढ़ना चाहिये ?
  • किंचित्संस्कृतोक्तिबोधः क्रियताम् ।
  • कुछ संस्कृत बोलने का ज्ञान किया जाय ।
  • पुनः किमभ्यसनीयम् ?
  • फिर किसका अभ्यास करना चाहिये ?
  • यथायोग्यव्यवहारानुष्ठानाय प्रयुतध्वम् ।
  • यथोचित व्यवहार करने के लिये प्रयत्न करो ।
  • कुतोऽनुचितव्यवहार कर्तुर्विद्यैव न जायते ।
  • क्योंकि उल्टे व्यवहार करनेहारे को विद्या ही नहीं होती ।
  • को विद्वान् भवितुर्महति ?
  • कौन मनुष्य विद्वान् होने के योग्य होता है ?
  • यः सदाचारी प्राज्ञः पुरुषार्थी भवेत् ।
  • जो सत्याचरणशील, बुद्धिमान्, पुरुषार्थी हो ।
  • कीदृशादाचार्याधीत्य पण्डितो भवितुं शक्नोति ?
  • कैसे आचार्य से पढ़ के पण्डित हो सकता है ?
  • अनूचानतः । पूर्ण विद्वान वक्ता से ।
  • अथ किमध्यापयिष्यते भवता ?
  • अब आप इसके अनन्तर हमको क्या पढ़ाइयेगा ?
  • अष्टाध्यायी महाभाष्यम् ।
  • अष्टाध्यायी और महाभाष्य ।
  • किमनेन पठितेन भविष्यति ?
  • इसके पढ़ने से क्या होगा ?
  • शब्दार्थसम्बन्धविज्ञानम् ।
  • शब्द अर्थ और सम्बन्धों का यथार्थबोध ।
  • पुनः क्रमेण किं किमध्येतव्यम् ? 
  • फिर क्रम से क्या-क्या पढ़ना चाहिये ?

सोमवार, 19 सितंबर 2016

कश्मीर के उरी में हिए हमले पर हमारे कविगण 
(महेशझा पस्टन, अरविन्दजी, प्रेमजी, संजयजी प्रभृति ) 
अपनी प्रतिक्रिया कुछ इसप्रकार करते है-

पाकः परोक्षविधिना विदधाति युद्धं
सद्यो ह्यशक्त इति वेत्ति तु पूर्वमेव ।
निर्णायकं समरमद्य कुरुष्व चाशु
मन्यस्व नोस्य दुरवस्थितिमत्र बन्धो ॥ -महेशझा पस्टन

शासको मूक एवाधुना भारते
दानवैस्सैनिको मामको मार्यते।
श्रूयतां भारतीया: प्रिया बन्धव:
हन्यतामेष दैत्योsद्भुत: पाकज:। -अरविन्द:।

मार्यन्त एते बहवोऽस्मदीयाः,
ये सैनिकाःभारतभूमिभक्ताः।
हुतात्मनामद्य बलिर्विभाति,
नूनं बलं दास्यति भारताय॥

कथं सदा भारतदेश एष:
पश्यन् व्यथां मे सहते सहिष्णु:
नो हन्ति दैत्यान् हनुमान् प्रभूय
रामं स्मरन् घातनकर्मदक्षम्।

क्रोशन्ति सीमा अपि भारतीयाः,
स्वसैनिकानां रुधिरं विलोक्य।
उद्विग्नराष्ट्रं मनसा मदीयं,
प्रशान्तये प्रार्थयते प्रभुं तम्॥

एष देशोsस्मदीय: सुखं सर्वदा
वाञ्छतीवाद्य विज्ञायते मानवै:।
भारतं रत्नपूर्णं खलै: पीडितं
जृम्भतां जृम्भतां कामये सत्वरम्।

भवानि!दुर्गे! गणनाथमातः!,
शृणोतु कल्याणि! कृपां करोतु।
ददातु शक्तिं वरदे! ययेद-
मातङ्किनो हन्तु यथा स्वराष्ट्रम्॥

कश्मीरसैन्यशिविरे युधि विक्रमार्हान्
वीरान् मृतान्ननु निरीक्ष्य दुनोति चित्तम्।
आतङ्किसर्पफणपेषणदक्षदेशः
कस्मादयं रिपुसुतान्न पिनष्टि सद्यः।।**संजयः

प्रधानमन्त्रिण्! विनयं शृणोत्विमं,
ददातु पाकाय फलञ्च भूरिशः।
हता अनेके वरसैनिकाः प्रियाः,
यथाऽस्मदीयाः खलु तेन शत्रुणा॥

विचारदक्षो रिपुनाशनाक्ष:
प्रधानमन्त्री जनवन्द्यमान:।
महेन्द्रतुल्यो मनुजाग्रगण्य:
हन्यात् स्वसैन्यैस्सह मारणीयान्।

पाकातङ्कविनाशाय पाकिस्तानं विनश्यताम्।
पाकिस्तानविनाशेन पाकातङ्को विनक्ष्यति।।

आतङ्कमाता ननु पाकरूपा
नष्टा भवेत्सा खलु निश्चयेन।
सर्वत्र हत्यां विदधन्ति ते वै!
तत्पुत्रभूताः खलु पापिनस्ते।। (डा.शशिकान्तः)

पाकाधिकृतभूभागं काश्मीराणां स्वसैनिकैः|
पाकातंकविनाशाय रिक्तं कारयतु प्रभो!||१||

सूच्यन्ते सादरं सर्वैर्मान्याः नरेन्द्रमोदिनः|
कालेsस्मिन् स्वाधिकाराय भारतदेशवासिभिः||२||

पाकाधिकृतकाश्मीरभूभागप्राप्तये ध्रुवाम्|
नीतिं निर्माय युद्धस्य शीघ्रं हि घोषणां कुरु||३||
कश्मीर के उरी में हिए हमले पर हमारे कविगण 
(महेशझा पस्टन, अरविन्दजी, प्रेमजी, संजयजी प्रभृति ) 
अपनी प्रतिक्रिया कुछ इसप्रकार करते है-

पाकः परोक्षविधिना विदधाति युद्धं
सद्यो ह्यशक्त इति वेत्ति तु पूर्वमेव ।
निर्णायकं समरमद्य कुरुष्व चाशु
मन्यस्व नोस्य दुरवस्थितिमत्र बन्धो ॥ -महेशझा पस्टन

शासको मूक एवाधुना भारते
दानवैस्सैनिको मामको मार्यते।
श्रूयतां भारतीया: प्रिया बन्धव:
हन्यतामेष दैत्योsद्भुत: पाकज:। -अरविन्द:।

मार्यन्त एते बहवोऽस्मदीयाः,
ये सैनिकाःभारतभूमिभक्ताः।
हुतात्मनामद्य बलिर्विभाति,
नूनं बलं दास्यति भारताय॥

कथं सदा भारतदेश एष:
पश्यन् व्यथां मे सहते सहिष्णु:
नो हन्ति दैत्यान् हनुमान् प्रभूय
रामं स्मरन् घातनकर्मदक्षम्।

क्रोशन्ति सीमा अपि भारतीयाः,
स्वसैनिकानां रुधिरं विलोक्य।
उद्विग्नराष्ट्रं मनसा मदीयं,
प्रशान्तये प्रार्थयते प्रभुं तम्॥

एष देशोsस्मदीय: सुखं सर्वदा
वाञ्छतीवाद्य विज्ञायते मानवै:।
भारतं रत्नपूर्णं खलै: पीडितं
जृम्भतां जृम्भतां कामये सत्वरम्।

भवानि!दुर्गे! गणनाथमातः!,
शृणोतु कल्याणि! कृपां करोतु।
ददातु शक्तिं वरदे! ययेद-
मातङ्किनो हन्तु यथा स्वराष्ट्रम्॥

कश्मीरसैन्यशिविरे युधि विक्रमार्हान्
वीरान् मृतान्ननु निरीक्ष्य दुनोति चित्तम्।
आतङ्किसर्पफणपेषणदक्षदेशः
कस्मादयं रिपुसुतान्न पिनष्टि सद्यः।।**संजयः

प्रधानमन्त्रिण्! विनयं शृणोत्विमं,
ददातु पाकाय फलञ्च भूरिशः।
हता अनेके वरसैनिकाः प्रियाः,
यथाऽस्मदीयाः खलु तेन शत्रुणा॥

विचारदक्षो रिपुनाशनाक्ष:
प्रधानमन्त्री जनवन्द्यमान:।
महेन्द्रतुल्यो मनुजाग्रगण्य:
हन्यात् स्वसैन्यैस्सह मारणीयान्।

पाकातङ्कविनाशाय पाकिस्तानं विनश्यताम्।
पाकिस्तानविनाशेन पाकातङ्को विनक्ष्यति।।

आतङ्कमाता ननु पाकरूपा
नष्टा भवेत्सा खलु निश्चयेन।
सर्वत्र हत्यां विदधन्ति ते वै!
तत्पुत्रभूताः खलु पापिनस्ते।। (डा.शशिकान्तः)

पाकाधिकृतभूभागं काश्मीराणां स्वसैनिकैः|
पाकातंकविनाशाय रिक्तं कारयतु प्रभो!||१||

सूच्यन्ते सादरं सर्वैर्मान्याः नरेन्द्रमोदिनः|
कालेsस्मिन् स्वाधिकाराय भारतदेशवासिभिः||२||

पाकाधिकृतकाश्मीरभूभागप्राप्तये ध्रुवाम्|
नीतिं निर्माय युद्धस्य शीघ्रं हि घोषणां कुरु||३||
संस्कृतं भारतम् का निर्माण करने हेतु खुद भी संस्कृत 
शब्दों एवं वाक्यों का प्रयोग स्वयं भी करे तथा 
अन्य अपने मित्रों को भी प्रेरित करें ।

  • संस्कृतम् English
  • भवतः नाम किम्? What is your name? (masc.)
  • भवत्याः नाम किम ? What is your name? (fem.)
  • तव नाम किम्? What is your name?
  • मम नाम शङ्करः/पार्वती My name is Sankara/Parvati
  • एषः कः? Who is this? (masc.)
  • सः कः? Who is that? (masc.)
  • एषः मम मित्रं रमेशः He (near)/This (masc.) is my friend Ramesa
  • सः मम मित्रं रमेशः He (at a distance)/ That (masc.) is my friend Ramesa
  • एषा का? Who is this? (fem.)
  • सा का? Who is that? (fem.)
  • एषा मम सखी 'अनुराधा' She (near)/This (fem.) is my friend 'Anuradha'
  • सा मम सखी 'अनुराधा' She (at a distance)/That (fem.) is my friend 'Anuradha'
  • अधिकारी = Officer;
  • उट्टङ्ककः = Typist
  • तंत्रज्ञः = Engineer;
  • प्राध्यापकः = Professor
  • लिपिकः = Clerk
  • न्यायवादी = lawyer
  • विक्रयिकः = Salesman;
  • उपन्यासकः = Lecturer
  • अहं यन्त्रागारे कार्यं करोमि । = I work in a factory.
  • कार्यालये = in an office;
  • महाविद्यालये = in a college
  • वित्तकोषे = in a bank;
  • चिकित्सालये = in a hospital
  • उच्चविद्यालये = in a high school;
  • यन्त्रागारे = in a factory
  • भवान्/भवती कस्यां कक्षायां पठति ? = Which class are you in?
  • अहं नवमकक्षायां पठामि । = I am in Std.IX.
  • भवतः ग्रामः ? = Where are you from?
  • मम ग्रामः {\rm `}\hrulefill{\rm '}। = I am from \hrulefill
  • कुशलं वा ? = How are you ?
  • कथमस्ति भवान् ? = How are you ?
  • गृहे सर्वे कुशलिनः वा ? = Are all well at home?
  • सर्वं कुशलम् । = All is well.
  • कः विशेषः ? ( का वार्ता ?) = What news?
  • भवता एव वक्तव्यम् । = You have to say.
  • कोऽपि विशेषः ? = Anything special?
  • भवान् (भवती) कुतः आगच्छति ? = Where are you coming from?
  • अहं शालातः, गृहतः, ...तः = I am coming from school/house/....
  • भवान्/भवती कुत्र गच्छति ? = Where are you going?
  • भवति वा इति पश्यामः । = Let us see if it can be done.
  • ज्ञातं वा ? = Understand ?
  • कथं आसीत् ? = How was it?
  • अङ्गीकृतं किल ? = Agreed?
  • कति अपेक्षितानि ? = How many do you want?
  • अद्य एव वा ? = Is it today?
  • इदानीं एव वा ? = Is it going to be now?
  • आगन्तव्यं भोः । = Please do come.
  • तदर्थं वा ? = Is it for that ?
  • तत् किमपि मास्तु । = Don't want that.
  • न दृश्यते ? = Can't you see?
  • समाप्तं वा ? = Is it over?
  • कस्मिन् समये ? = At what time?
  • तथापि = even then
  • आवश्यकं न आसीत् । = It was not necessary.
  • तिष्ठतु भोः । = Be here for some more time.
  • स्मरति किल ? = Remember, don't you?
  • तथा किमपि नास्ति । = No, it is not so.
  • कथं अस्ति भवान् ? = How are you?
  • न विस्मरतु । = Don't forget.
  • अन्यच्च = besides
  • तदनन्तरम् = then
  • तावदेव किल ? = Is it only so much?
  • महान् सन्तोषः । = Very happy about it.
  • तत् तथा न ? = Is it not so?
  • तस्य कः अर्थः ? = What does it mean?
  • आं भोः । = Yes, Dear, Sir.
  • एवमेव = just
संस्कृतं भारतम् का निर्माण करने हेतु खुद भी संस्कृत 
शब्दों एवं वाक्यों का प्रयोग स्वयं भी करे तथा 
अन्य अपने मित्रों को भी प्रेरित करें ।

  • संस्कृतम् English
  • भवतः नाम किम्? What is your name? (masc.)
  • भवत्याः नाम किम ? What is your name? (fem.)
  • तव नाम किम्? What is your name?
  • मम नाम शङ्करः/पार्वती My name is Sankara/Parvati
  • एषः कः? Who is this? (masc.)
  • सः कः? Who is that? (masc.)
  • एषः मम मित्रं रमेशः He (near)/This (masc.) is my friend Ramesa
  • सः मम मित्रं रमेशः He (at a distance)/ That (masc.) is my friend Ramesa
  • एषा का? Who is this? (fem.)
  • सा का? Who is that? (fem.)
  • एषा मम सखी 'अनुराधा' She (near)/This (fem.) is my friend 'Anuradha'
  • सा मम सखी 'अनुराधा' She (at a distance)/That (fem.) is my friend 'Anuradha'
  • अधिकारी = Officer;
  • उट्टङ्ककः = Typist
  • तंत्रज्ञः = Engineer;
  • प्राध्यापकः = Professor
  • लिपिकः = Clerk
  • न्यायवादी = lawyer
  • विक्रयिकः = Salesman;
  • उपन्यासकः = Lecturer
  • अहं यन्त्रागारे कार्यं करोमि । = I work in a factory.
  • कार्यालये = in an office;
  • महाविद्यालये = in a college
  • वित्तकोषे = in a bank;
  • चिकित्सालये = in a hospital
  • उच्चविद्यालये = in a high school;
  • यन्त्रागारे = in a factory
  • भवान्/भवती कस्यां कक्षायां पठति ? = Which class are you in?
  • अहं नवमकक्षायां पठामि । = I am in Std.IX.
  • भवतः ग्रामः ? = Where are you from?
  • मम ग्रामः {\rm `}\hrulefill{\rm '}। = I am from \hrulefill
  • कुशलं वा ? = How are you ?
  • कथमस्ति भवान् ? = How are you ?
  • गृहे सर्वे कुशलिनः वा ? = Are all well at home?
  • सर्वं कुशलम् । = All is well.
  • कः विशेषः ? ( का वार्ता ?) = What news?
  • भवता एव वक्तव्यम् । = You have to say.
  • कोऽपि विशेषः ? = Anything special?
  • भवान् (भवती) कुतः आगच्छति ? = Where are you coming from?
  • अहं शालातः, गृहतः, ...तः = I am coming from school/house/....
  • भवान्/भवती कुत्र गच्छति ? = Where are you going?
  • भवति वा इति पश्यामः । = Let us see if it can be done.
  • ज्ञातं वा ? = Understand ?
  • कथं आसीत् ? = How was it?
  • अङ्गीकृतं किल ? = Agreed?
  • कति अपेक्षितानि ? = How many do you want?
  • अद्य एव वा ? = Is it today?
  • इदानीं एव वा ? = Is it going to be now?
  • आगन्तव्यं भोः । = Please do come.
  • तदर्थं वा ? = Is it for that ?
  • तत् किमपि मास्तु । = Don't want that.
  • न दृश्यते ? = Can't you see?
  • समाप्तं वा ? = Is it over?
  • कस्मिन् समये ? = At what time?
  • तथापि = even then
  • आवश्यकं न आसीत् । = It was not necessary.
  • तिष्ठतु भोः । = Be here for some more time.
  • स्मरति किल ? = Remember, don't you?
  • तथा किमपि नास्ति । = No, it is not so.
  • कथं अस्ति भवान् ? = How are you?
  • न विस्मरतु । = Don't forget.
  • अन्यच्च = besides
  • तदनन्तरम् = then
  • तावदेव किल ? = Is it only so much?
  • महान् सन्तोषः । = Very happy about it.
  • तत् तथा न ? = Is it not so?
  • तस्य कः अर्थः ? = What does it mean?
  • आं भोः । = Yes, Dear, Sir.
  • एवमेव = just
संस्कृत को लोकभाषा बनाना हमारा निश्चय है ।
अतः हम सभी कुछ लोगों को सरल संस्कृत वाक्य सिखाएं । 
जिससे लोग संस्कृत शब्दों का व्यवहार कर सकें ।

Sanskrit
English
आम्
Yes
स्वागतम्
Welcome
बहु उत्तमम् / अत्युत्तमम्
Very good! / Excellent
धन्यवादः
Thank you
श्रीमन्
Sir
कृपया
Please
नमस्ते
Namaste
नमस्कारः
Namaskara
मान्ये
Madam
पुनः मिलामः / पुनर्मिलामः
Let us meet again
धन्योस्मि
I am thankful
हरिः ॐ !
Hari Om !
शुभरात्रिः
Good night
सुप्रभातम्
Good morning
उत्तमम् / शोभनम्
Good
साधु साधु
Fine
समीचीनम्
Fine
क्षम्यताम्
Excuse me / Pardon me
चिन्ता मास्तु
Dont worry
अस्तु
All right / O.K.
कः विशेषः?
विशेषतः किमपि नास्ति।
सुखं अस्ति वा (किम्)?
आम्, सुखं एव।
नववर्षस्य शुभाशयाः
New year good-wishes
नववत्सराशंसाः
New year wishes
शुभं नववत्सरम्
Happy new year
नववर्षं नवचैतन्यं ददातु
Let the new year give a new energy
नववर्षं नवचैतन्यं प्रददातु
Let the new year give a new energy
भवतः वैवाहिकजीवनं शुभमयं भवतु
Wish you a happy married life
अभिनन्दनम्
Congratulation
चिरञ्जीवी भव।
दीर्घसुमङ्गला भव।
कार्यक्रमाः सम्यग् भवन्तु।
कार्यक्रमाः सम्यग् भवन्तु।