मंगलवार, 20 सितंबर 2016
मै चाहता हूँ कि हमारे सारे मित्र
अपने मित्रों को हिन्दी या अङ्ग्रेजी के बदले संस्कृत के वाक्य प्रयोग करने हेतु प्रेरित करेँ-
- अहं देवालयं/कार्यालयं/विपणिं गच्छामि = I am going to temple/office/market.
- किं चिराद् दर्शनं ? = What is the matter ? You are not seen these days.
- भवन्तं कुत्रापि दृष्टवान् ।= I remember to have seen you somewhere.
- भवान् सम्भाषणशिविरं आगतवान् वा ? = Have you come to the conversation camp ?
- तर्हि कुत्र दृष्टवान् ? = In that case where have I seen you?
- तर्हि तत्रैव दृष्टवान् ।= I must have seen you there in that case.
- तथैव अस्तु । = Let it be so/so be it.
- जानामि भोः । = I know it.
- आम्, तत् सत्यम् । = Yes,that is right.
- समीचीना सूचना । = A good suggestion indeed.
- किंचित् एव । = A little.
- किमर्थं तद् न भवति ? = Why can't that be done ?
- भवतु नाम । = Leave it at that.
- ओहो ! तथा वा ? = Oh! Is that so ?
- एवमपि अस्ति वा ? = Is it like this ?
- अथ किम् ? = Then ?
- नैव किल ! = No
- भवतु ! = Yes
- आगच्छन्तु । = Come in.
- उपविशन्तु । = Please sit down.
- सर्वथा मास्तु । = Definitely no.
- अस्तु वा ? = Can that be so ?
- किमर्थं भोः ? = Why ?
- प्राप्तं किल ? = You have got it, haven't you ?
- प्रयत्नं करोमि । = I will try.
- न शक्यते भोः । = No, I can't.
- तथा न वदतु । = Don't say that.
- तत्र कोऽपि सन्देहः नास्ति । = There is no doubt about it.
- तद् अहं न ज्ञातवान् । = I didn't know that.
- कदा ददाति ? = When are you going to give me ?
- अहं कथं वदामि {\rm `}कदा इति{\rm '} ? = How can I say when ?
- तथा भवति वा ? = Can that be so ?
- भवतः समयावकाशः अस्ति वा ? = Are you free ?
- अद्य भवतः कार्यक्रमः कः ? = What are your programmes for today ?
- अरे ! पादौ / हस्तौ किं अभवत् ? = Oh! What happened to your legs/arms?
- बहुदिनेभ्यः ते परिचिताः । = I have known him for long
- तस्य कियद् धैर्यं/धार्ष्ट्यम् ? = How dare he is ?
- भवान् न उक्तवान् एव । = You have not told me..
- अहं किं करोमि ? = What can I do ?
- अहं न जानामि । = I don't know.
- यथा भवान् इच्छति तथा । = As you wish/say.
- भवतु, चिन्तां न करोतु = Yes, don't bother.
- तेन किमपि न सिध्यति । = There is no use/nothing hppenns on account of that.
- सः सर्वथा अप्रयोजकः । = He is good for nothing.
- पुनरपि एकवारं प्रयत्नं कुर्मः । = Let us try once more.
- मौनमेव उचितम् । = Better be quiet.
- तत्र अहं किमपि न वदामि । = I do not want to say anything in this regard No comments, please/I must think before I say anything.
- तर्हि समीचीनम् । = O.K. if that is so.
- एवं चेत् कथम् ? = How to get on, if it is so ?
- मां किञ्चित् स्मारयतु । = Please remind me.
- तं अहं सम्यक् जानामि । = I know him well.
- तदानीमेव उक्तवान् किल ? = Haven't I told you already ?
- कदा उक्तवान् भोः ? = When did you say so ?
- यत्किमपि भवतु । = Happen what may.
- सः बहु समीचीनः = He is a good fellow.
- सः बहु रूक्षः । = He is very rough.
- तद्विषये चिन्ता मास्तु । = Don't worry about that.
- तथैव इति न नियमः । = It is not like that.
- कर्तुं शक्यं, किञ्चित् समयः अपेक्षते । = I/We can do it, but require time.
- एतावत् अपि कृतवान् ! = At least he has done this much !
- द्रष्टुं एव न शक्यते । = Can't see it.
- तत्रैव कुत्रापि स्यात् । = It may be somewhere there.
- यथार्थं वदामि । = I am telling the truth.
- एवं भवितुं अर्हति । = This is O.K./all right.
- कदाचित् एवमपि स्यात् । = It may be like this sometimes.
- अहं तावदपि न जानामि वा ? = Don't I know that much ?
- तत्र गत्वा किं करोति ? = What are you going to do there ?
- पुनः आगच्छन्तु । = Come again.
- मम किमपि क्लेशः नास्ति । = It is no trouble (to me).
- एतद् कष्टं न । = This is not difficult.
- भोः, आनीतवान् वा ? = Have you brought it ?
- भवतः कृते कः उक्तवान् ? = Who told you this ?
- किञ्चिदनन्तरं आगच्छेत् । = He/It may come sometime later.
- प्रायः तथा न स्यात् । = By and large, it may not be so.
- चिन्ता मास्तु, श्वः ददातु । = It is no bother, return it tomorrow.
- अहं पुनः सूचयामि । = I will let you know.
- अद्य आसीत् वा ? = Was it today ?
- अवश्यं आगच्छामि । = Certainly, I will come.
- नागराजः अस्ति वा ? = Is Nagaraj in ?
- किमर्थं तत् एवं अभवत् ? = Why did it happen so ?
- तत्र आसीत् वा ? = Was it there ?
- किमपि उक्तवान् वा ? = Did you say anything ?
- कुतः आनीतवान् ? = Where did you bring it from ?
- अन्यत् कार्यं किमपि नास्ति । = Don't have any other work.
- मम वचनं शृणोतु । = Please listen to me.
- एतत् सत्यं किल ? = It is true, isn't it ?
- तद् अहं अपि जानामि । = I know it myself.
- तावद् आवश्यकं न । = It is not needed so badly.
- भवतः का हानिः ? = What loss is it to you ?
- किमर्थं एतावान् विलम्बः ? = Why are you late ?
- यथेष्टं अस्ति । = Available in plenty.
- भवतः अभिप्रायः कः ? = What do you say about it ?/What is your opinion ?
- अस्य किं कारणम् ? = What is the reason for this ?
- स्वयमेव करोति वा ? = Do you do it yourself ?
- तत् न रोचते ? = I don't like it.
- उक्तं एव वदति सः । = He has been repeating the same thing.
- अन्यथा बहु कष्टम् । = It will be a big botheration if it is not so.
- किमर्थं पूर्वं न उक्तवान् ? = Why didn't you say it earlier ?
- स्पष्टं न जानामि । = Don't know exactly.
- निश्चयः नास्ति । = Not sure.
- कुत्र आसीत् भवान् ? = Where were you ?
- भीतिः मास्तु । = Don't get frightened.
- भयस्य कारणं नास्ति । = Not to fear.
- तदहं बहु इच्छामि = I like that very much.
- कियत् लज्जास्पदम् ? = What a shame ?
- सः मम दोषः न । = It is not my fault.
- मम तु आक्षेपः नास्ति । = I have no objection.
- सः शीघ्रकोपी । = He is short-tempered.
- तीव्रं मा परिगणयतु । = Don't take it seriously.
- आगतः एषः वराकः । = Here comes the miserable.
- युक्ते समये आगतवान् । = you have come at the right time.
- बहु जल्पति भोः । = He talks too much.
- एषा केवलं किंवदन्ती । = It is just gossip.
- किमपि न भवति । = Nothing happens.
- एवमेव आगतवान् । = Just came to call on you.
- विना कारणं किमर्थं गन्तव्यम् ? = Why go there unnecessarily ?
- भवतः वचनं सत्यम् । = You are right.
- मम वचनं कः शृणोति ? = Who listens to me ?
- तदा तद् न स्फुरितम् । = It did not flash me then.
- किमर्थं तावती चिन्ता ? = Why so much botheration ?
- भवतः किं कष्टं अस्ति ? = Tell me, what your trouble is ?
- न, एवं न भवितव्यं आसीत् । = No, it should not have happened.
- अन्यथा न चिन्तयतु । = Don't mistake / misunderstand.
मै चाहता हूँ कि हमारे सारे मित्र
अपने मित्रों को हिन्दी या अङ्ग्रेजी के बदले संस्कृत के वाक्य प्रयोग करने हेतु प्रेरित करेँ-- भो शिष्य उत्तिष्ठ प्रातःकालो जातः ।
- हे शिष्य ! उठ, सवेरा हुआ ।
- उत्तिष्ठामि ।
- उठता हूँ ।
- अन्ये सर्वे विद्यार्थिन उत्थिता न वा ?
- और सब विद्यार्थी उठे वा नहीं ?
- अधुना तु नोत्थिताः खलु
- अभी तो नहीं उठे हैं ।
- तानपि सर्वानुत्थापय
- उन सब को भी उठा दे ।
- सर्व उत्थापिताः
- सब उठा दिये ।
- सम्प्रत्यस्माभिः किं कर्त्तव्यम् ?
- इस समय हमको क्या करना चाहिये ?
- आवश्यकं शौचादिकं कृत्वा सन्ध्यावन्दनम् ।
- आवश्यक शरीरशुद्धि करके सन्ध्योपासना ।
- आवश्यकं कृत्वा सन्ध्योपासिताऽतः परमस्माभिः किं करणीयम् ? ।
- आवश्यक कर्म करके सन्ध्योपासन कर लिया । इसके आगे हमको क्या करना चाहिये ?
- अग्निहोत्रं विधाय पठत ।
- अग्निहोत्र करके पढ़ो ।
- पूर्वं किं पठनीयम ?
- पहिले क्या पढ़ना चाहिये ?
- वर्णोच्चारणशिक्षामधीध्वम् ।
- वर्णोच्चारणशिक्षा को पढ़ो ।
- पश्चात्किमध्येतव्यम् ?
- पीछे क्या पढ़ना चाहिये ?
- किंचित्संस्कृतोक्तिबोधः क्रियताम् ।
- कुछ संस्कृत बोलने का ज्ञान किया जाय ।
- पुनः किमभ्यसनीयम् ?
- फिर किसका अभ्यास करना चाहिये ?
- यथायोग्यव्यवहारानुष्ठानाय प्रयुतध्वम् ।
- यथोचित व्यवहार करने के लिये प्रयत्न करो ।
- कुतोऽनुचितव्यवहार कर्तुर्विद्यैव न जायते ।
- क्योंकि उल्टे व्यवहार करनेहारे को विद्या ही नहीं होती ।
- को विद्वान् भवितुर्महति ?
- कौन मनुष्य विद्वान् होने के योग्य होता है ?
- यः सदाचारी प्राज्ञः पुरुषार्थी भवेत् ।
- जो सत्याचरणशील, बुद्धिमान्, पुरुषार्थी हो ।
- कीदृशादाचार्याधीत्य पण्डितो भवितुं शक्नोति ?
- कैसे आचार्य से पढ़ के पण्डित हो सकता है ?
- अनूचानतः । पूर्ण विद्वान वक्ता से ।
- अथ किमध्यापयिष्यते भवता ?
- अब आप इसके अनन्तर हमको क्या पढ़ाइयेगा ?
- अष्टाध्यायी महाभाष्यम् ।
- अष्टाध्यायी और महाभाष्य ।
- किमनेन पठितेन भविष्यति ?
- इसके पढ़ने से क्या होगा ?
- शब्दार्थसम्बन्धविज्ञानम् ।
- शब्द अर्थ और सम्बन्धों का यथार्थबोध ।
- पुनः क्रमेण किं किमध्येतव्यम् ?
- फिर क्रम से क्या-क्या पढ़ना चाहिये ?
सोमवार, 19 सितंबर 2016
कश्मीर के उरी में हिए हमले पर हमारे कविगण
(महेशझा पस्टन, अरविन्दजी, प्रेमजी, संजयजी प्रभृति )
अपनी प्रतिक्रिया कुछ इसप्रकार करते है-
पाकः परोक्षविधिना विदधाति युद्धं
सद्यो ह्यशक्त इति वेत्ति तु पूर्वमेव ।
निर्णायकं समरमद्य कुरुष्व चाशु
मन्यस्व नोस्य दुरवस्थितिमत्र बन्धो ॥ -महेशझा पस्टन
शासको मूक एवाधुना भारते
दानवैस्सैनिको मामको मार्यते।
श्रूयतां भारतीया: प्रिया बन्धव:
हन्यतामेष दैत्योsद्भुत: पाकज:। -अरविन्द:।
मार्यन्त एते बहवोऽस्मदीयाः,
ये सैनिकाःभारतभूमिभक्ताः।
हुतात्मनामद्य बलिर्विभाति,
नूनं बलं दास्यति भारताय॥
कथं सदा भारतदेश एष:
पश्यन् व्यथां मे सहते सहिष्णु:
नो हन्ति दैत्यान् हनुमान् प्रभूय
रामं स्मरन् घातनकर्मदक्षम्।
क्रोशन्ति सीमा अपि भारतीयाः,
स्वसैनिकानां रुधिरं विलोक्य।
उद्विग्नराष्ट्रं मनसा मदीयं,
प्रशान्तये प्रार्थयते प्रभुं तम्॥
एष देशोsस्मदीय: सुखं सर्वदा
वाञ्छतीवाद्य विज्ञायते मानवै:।
भारतं रत्नपूर्णं खलै: पीडितं
जृम्भतां जृम्भतां कामये सत्वरम्।
भवानि!दुर्गे! गणनाथमातः!,
शृणोतु कल्याणि! कृपां करोतु।
ददातु शक्तिं वरदे! ययेद-
मातङ्किनो हन्तु यथा स्वराष्ट्रम्॥
कश्मीरसैन्यशिविरे युधि विक्रमार्हान्
वीरान् मृतान्ननु निरीक्ष्य दुनोति चित्तम्।
आतङ्किसर्पफणपेषणदक्षदेशः
कस्मादयं रिपुसुतान्न पिनष्टि सद्यः।।**संजयः
प्रधानमन्त्रिण्! विनयं शृणोत्विमं,
ददातु पाकाय फलञ्च भूरिशः।
हता अनेके वरसैनिकाः प्रियाः,
यथाऽस्मदीयाः खलु तेन शत्रुणा॥
विचारदक्षो रिपुनाशनाक्ष:
प्रधानमन्त्री जनवन्द्यमान:।
महेन्द्रतुल्यो मनुजाग्रगण्य:
हन्यात् स्वसैन्यैस्सह मारणीयान्।
पाकातङ्कविनाशाय पाकिस्तानं विनश्यताम्।
पाकिस्तानविनाशेन पाकातङ्को विनक्ष्यति।।
आतङ्कमाता ननु पाकरूपा
नष्टा भवेत्सा खलु निश्चयेन।
सर्वत्र हत्यां विदधन्ति ते वै!
तत्पुत्रभूताः खलु पापिनस्ते।। (डा.शशिकान्तः)
पाकाधिकृतभूभागं काश्मीराणां स्वसैनिकैः|
पाकातंकविनाशाय रिक्तं कारयतु प्रभो!||१||
सूच्यन्ते सादरं सर्वैर्मान्याः नरेन्द्रमोदिनः|
कालेsस्मिन् स्वाधिकाराय भारतदेशवासिभिः||२||
पाकाधिकृतकाश्मीरभूभागप्राप्तये ध्रुवाम्|
नीतिं निर्माय युद्धस्य शीघ्रं हि घोषणां कुरु||३||
सद्यो ह्यशक्त इति वेत्ति तु पूर्वमेव ।
निर्णायकं समरमद्य कुरुष्व चाशु
मन्यस्व नोस्य दुरवस्थितिमत्र बन्धो ॥ -महेशझा पस्टन
शासको मूक एवाधुना भारते
दानवैस्सैनिको मामको मार्यते।
श्रूयतां भारतीया: प्रिया बन्धव:
हन्यतामेष दैत्योsद्भुत: पाकज:। -अरविन्द:।
मार्यन्त एते बहवोऽस्मदीयाः,
ये सैनिकाःभारतभूमिभक्ताः।
हुतात्मनामद्य बलिर्विभाति,
नूनं बलं दास्यति भारताय॥
कथं सदा भारतदेश एष:
पश्यन् व्यथां मे सहते सहिष्णु:
नो हन्ति दैत्यान् हनुमान् प्रभूय
रामं स्मरन् घातनकर्मदक्षम्।
क्रोशन्ति सीमा अपि भारतीयाः,
स्वसैनिकानां रुधिरं विलोक्य।
उद्विग्नराष्ट्रं मनसा मदीयं,
प्रशान्तये प्रार्थयते प्रभुं तम्॥
एष देशोsस्मदीय: सुखं सर्वदा
वाञ्छतीवाद्य विज्ञायते मानवै:।
भारतं रत्नपूर्णं खलै: पीडितं
जृम्भतां जृम्भतां कामये सत्वरम्।
भवानि!दुर्गे! गणनाथमातः!,
शृणोतु कल्याणि! कृपां करोतु।
ददातु शक्तिं वरदे! ययेद-
मातङ्किनो हन्तु यथा स्वराष्ट्रम्॥
कश्मीरसैन्यशिविरे युधि विक्रमार्हान्
वीरान् मृतान्ननु निरीक्ष्य दुनोति चित्तम्।
आतङ्किसर्पफणपेषणदक्षदेशः
कस्मादयं रिपुसुतान्न पिनष्टि सद्यः।।**संजयः
प्रधानमन्त्रिण्! विनयं शृणोत्विमं,
ददातु पाकाय फलञ्च भूरिशः।
हता अनेके वरसैनिकाः प्रियाः,
यथाऽस्मदीयाः खलु तेन शत्रुणा॥
विचारदक्षो रिपुनाशनाक्ष:
प्रधानमन्त्री जनवन्द्यमान:।
महेन्द्रतुल्यो मनुजाग्रगण्य:
हन्यात् स्वसैन्यैस्सह मारणीयान्।
पाकातङ्कविनाशाय पाकिस्तानं विनश्यताम्।
पाकिस्तानविनाशेन पाकातङ्को विनक्ष्यति।।
आतङ्कमाता ननु पाकरूपा
नष्टा भवेत्सा खलु निश्चयेन।
सर्वत्र हत्यां विदधन्ति ते वै!
तत्पुत्रभूताः खलु पापिनस्ते।। (डा.शशिकान्तः)
पाकाधिकृतभूभागं काश्मीराणां स्वसैनिकैः|
पाकातंकविनाशाय रिक्तं कारयतु प्रभो!||१||
सूच्यन्ते सादरं सर्वैर्मान्याः नरेन्द्रमोदिनः|
कालेsस्मिन् स्वाधिकाराय भारतदेशवासिभिः||२||
पाकाधिकृतकाश्मीरभूभागप्राप्तये ध्रुवाम्|
नीतिं निर्माय युद्धस्य शीघ्रं हि घोषणां कुरु||३||
कश्मीर के उरी में हिए हमले पर हमारे कविगण
(महेशझा पस्टन, अरविन्दजी, प्रेमजी, संजयजी प्रभृति )
अपनी प्रतिक्रिया कुछ इसप्रकार करते है-
पाकः परोक्षविधिना विदधाति युद्धं
सद्यो ह्यशक्त इति वेत्ति तु पूर्वमेव ।
निर्णायकं समरमद्य कुरुष्व चाशु
मन्यस्व नोस्य दुरवस्थितिमत्र बन्धो ॥ -महेशझा पस्टन
शासको मूक एवाधुना भारते
दानवैस्सैनिको मामको मार्यते।
श्रूयतां भारतीया: प्रिया बन्धव:
हन्यतामेष दैत्योsद्भुत: पाकज:। -अरविन्द:।
मार्यन्त एते बहवोऽस्मदीयाः,
ये सैनिकाःभारतभूमिभक्ताः।
हुतात्मनामद्य बलिर्विभाति,
नूनं बलं दास्यति भारताय॥
कथं सदा भारतदेश एष:
पश्यन् व्यथां मे सहते सहिष्णु:
नो हन्ति दैत्यान् हनुमान् प्रभूय
रामं स्मरन् घातनकर्मदक्षम्।
क्रोशन्ति सीमा अपि भारतीयाः,
स्वसैनिकानां रुधिरं विलोक्य।
उद्विग्नराष्ट्रं मनसा मदीयं,
प्रशान्तये प्रार्थयते प्रभुं तम्॥
एष देशोsस्मदीय: सुखं सर्वदा
वाञ्छतीवाद्य विज्ञायते मानवै:।
भारतं रत्नपूर्णं खलै: पीडितं
जृम्भतां जृम्भतां कामये सत्वरम्।
भवानि!दुर्गे! गणनाथमातः!,
शृणोतु कल्याणि! कृपां करोतु।
ददातु शक्तिं वरदे! ययेद-
मातङ्किनो हन्तु यथा स्वराष्ट्रम्॥
कश्मीरसैन्यशिविरे युधि विक्रमार्हान्
वीरान् मृतान्ननु निरीक्ष्य दुनोति चित्तम्।
आतङ्किसर्पफणपेषणदक्षदेशः
कस्मादयं रिपुसुतान्न पिनष्टि सद्यः।।**संजयः
प्रधानमन्त्रिण्! विनयं शृणोत्विमं,
ददातु पाकाय फलञ्च भूरिशः।
हता अनेके वरसैनिकाः प्रियाः,
यथाऽस्मदीयाः खलु तेन शत्रुणा॥
विचारदक्षो रिपुनाशनाक्ष:
प्रधानमन्त्री जनवन्द्यमान:।
महेन्द्रतुल्यो मनुजाग्रगण्य:
हन्यात् स्वसैन्यैस्सह मारणीयान्।
पाकातङ्कविनाशाय पाकिस्तानं विनश्यताम्।
पाकिस्तानविनाशेन पाकातङ्को विनक्ष्यति।।
आतङ्कमाता ननु पाकरूपा
नष्टा भवेत्सा खलु निश्चयेन।
सर्वत्र हत्यां विदधन्ति ते वै!
तत्पुत्रभूताः खलु पापिनस्ते।। (डा.शशिकान्तः)
पाकाधिकृतभूभागं काश्मीराणां स्वसैनिकैः|
पाकातंकविनाशाय रिक्तं कारयतु प्रभो!||१||
सूच्यन्ते सादरं सर्वैर्मान्याः नरेन्द्रमोदिनः|
कालेsस्मिन् स्वाधिकाराय भारतदेशवासिभिः||२||
पाकाधिकृतकाश्मीरभूभागप्राप्तये ध्रुवाम्|
नीतिं निर्माय युद्धस्य शीघ्रं हि घोषणां कुरु||३||
सद्यो ह्यशक्त इति वेत्ति तु पूर्वमेव ।
निर्णायकं समरमद्य कुरुष्व चाशु
मन्यस्व नोस्य दुरवस्थितिमत्र बन्धो ॥ -महेशझा पस्टन
शासको मूक एवाधुना भारते
दानवैस्सैनिको मामको मार्यते।
श्रूयतां भारतीया: प्रिया बन्धव:
हन्यतामेष दैत्योsद्भुत: पाकज:। -अरविन्द:।
मार्यन्त एते बहवोऽस्मदीयाः,
ये सैनिकाःभारतभूमिभक्ताः।
हुतात्मनामद्य बलिर्विभाति,
नूनं बलं दास्यति भारताय॥
कथं सदा भारतदेश एष:
पश्यन् व्यथां मे सहते सहिष्णु:
नो हन्ति दैत्यान् हनुमान् प्रभूय
रामं स्मरन् घातनकर्मदक्षम्।
क्रोशन्ति सीमा अपि भारतीयाः,
स्वसैनिकानां रुधिरं विलोक्य।
उद्विग्नराष्ट्रं मनसा मदीयं,
प्रशान्तये प्रार्थयते प्रभुं तम्॥
एष देशोsस्मदीय: सुखं सर्वदा
वाञ्छतीवाद्य विज्ञायते मानवै:।
भारतं रत्नपूर्णं खलै: पीडितं
जृम्भतां जृम्भतां कामये सत्वरम्।
भवानि!दुर्गे! गणनाथमातः!,
शृणोतु कल्याणि! कृपां करोतु।
ददातु शक्तिं वरदे! ययेद-
मातङ्किनो हन्तु यथा स्वराष्ट्रम्॥
कश्मीरसैन्यशिविरे युधि विक्रमार्हान्
वीरान् मृतान्ननु निरीक्ष्य दुनोति चित्तम्।
आतङ्किसर्पफणपेषणदक्षदेशः
कस्मादयं रिपुसुतान्न पिनष्टि सद्यः।।**संजयः
प्रधानमन्त्रिण्! विनयं शृणोत्विमं,
ददातु पाकाय फलञ्च भूरिशः।
हता अनेके वरसैनिकाः प्रियाः,
यथाऽस्मदीयाः खलु तेन शत्रुणा॥
विचारदक्षो रिपुनाशनाक्ष:
प्रधानमन्त्री जनवन्द्यमान:।
महेन्द्रतुल्यो मनुजाग्रगण्य:
हन्यात् स्वसैन्यैस्सह मारणीयान्।
पाकातङ्कविनाशाय पाकिस्तानं विनश्यताम्।
पाकिस्तानविनाशेन पाकातङ्को विनक्ष्यति।।
आतङ्कमाता ननु पाकरूपा
नष्टा भवेत्सा खलु निश्चयेन।
सर्वत्र हत्यां विदधन्ति ते वै!
तत्पुत्रभूताः खलु पापिनस्ते।। (डा.शशिकान्तः)
पाकाधिकृतभूभागं काश्मीराणां स्वसैनिकैः|
पाकातंकविनाशाय रिक्तं कारयतु प्रभो!||१||
सूच्यन्ते सादरं सर्वैर्मान्याः नरेन्द्रमोदिनः|
कालेsस्मिन् स्वाधिकाराय भारतदेशवासिभिः||२||
पाकाधिकृतकाश्मीरभूभागप्राप्तये ध्रुवाम्|
नीतिं निर्माय युद्धस्य शीघ्रं हि घोषणां कुरु||३||
संस्कृतं भारतम् का निर्माण करने हेतु खुद भी संस्कृत
शब्दों एवं वाक्यों का प्रयोग स्वयं भी करे तथा
अन्य अपने मित्रों को भी प्रेरित करें ।
- संस्कृतम् English
- भवतः नाम किम्? What is your name? (masc.)
- भवत्याः नाम किम ? What is your name? (fem.)
- तव नाम किम्? What is your name?
- मम नाम शङ्करः/पार्वती My name is Sankara/Parvati
- एषः कः? Who is this? (masc.)
- सः कः? Who is that? (masc.)
- एषः मम मित्रं रमेशः He (near)/This (masc.) is my friend Ramesa
- सः मम मित्रं रमेशः He (at a distance)/ That (masc.) is my friend Ramesa
- एषा का? Who is this? (fem.)
- सा का? Who is that? (fem.)
- एषा मम सखी 'अनुराधा' She (near)/This (fem.) is my friend 'Anuradha'
- सा मम सखी 'अनुराधा' She (at a distance)/That (fem.) is my friend 'Anuradha'
- अधिकारी = Officer;
- उट्टङ्ककः = Typist
- तंत्रज्ञः = Engineer;
- प्राध्यापकः = Professor
- लिपिकः = Clerk
- न्यायवादी = lawyer
- विक्रयिकः = Salesman;
- उपन्यासकः = Lecturer
- अहं यन्त्रागारे कार्यं करोमि । = I work in a factory.
- कार्यालये = in an office;
- महाविद्यालये = in a college
- वित्तकोषे = in a bank;
- चिकित्सालये = in a hospital
- उच्चविद्यालये = in a high school;
- यन्त्रागारे = in a factory
- भवान्/भवती कस्यां कक्षायां पठति ? = Which class are you in?
- अहं नवमकक्षायां पठामि । = I am in Std.IX.
- भवतः ग्रामः ? = Where are you from?
- मम ग्रामः {\rm `}\hrulefill{\rm '}। = I am from \hrulefill
- कुशलं वा ? = How are you ?
- कथमस्ति भवान् ? = How are you ?
- गृहे सर्वे कुशलिनः वा ? = Are all well at home?
- सर्वं कुशलम् । = All is well.
- कः विशेषः ? ( का वार्ता ?) = What news?
- भवता एव वक्तव्यम् । = You have to say.
- कोऽपि विशेषः ? = Anything special?
- भवान् (भवती) कुतः आगच्छति ? = Where are you coming from?
- अहं शालातः, गृहतः, ...तः = I am coming from school/house/....
- भवान्/भवती कुत्र गच्छति ? = Where are you going?
- भवति वा इति पश्यामः । = Let us see if it can be done.
- ज्ञातं वा ? = Understand ?
- कथं आसीत् ? = How was it?
- अङ्गीकृतं किल ? = Agreed?
- कति अपेक्षितानि ? = How many do you want?
- अद्य एव वा ? = Is it today?
- इदानीं एव वा ? = Is it going to be now?
- आगन्तव्यं भोः । = Please do come.
- तदर्थं वा ? = Is it for that ?
- तत् किमपि मास्तु । = Don't want that.
- न दृश्यते ? = Can't you see?
- समाप्तं वा ? = Is it over?
- कस्मिन् समये ? = At what time?
- तथापि = even then
- आवश्यकं न आसीत् । = It was not necessary.
- तिष्ठतु भोः । = Be here for some more time.
- स्मरति किल ? = Remember, don't you?
- तथा किमपि नास्ति । = No, it is not so.
- कथं अस्ति भवान् ? = How are you?
- न विस्मरतु । = Don't forget.
- अन्यच्च = besides
- तदनन्तरम् = then
- तावदेव किल ? = Is it only so much?
- महान् सन्तोषः । = Very happy about it.
- तत् तथा न ? = Is it not so?
- तस्य कः अर्थः ? = What does it mean?
- आं भोः । = Yes, Dear, Sir.
- एवमेव = just
संस्कृतं भारतम् का निर्माण करने हेतु खुद भी संस्कृत
शब्दों एवं वाक्यों का प्रयोग स्वयं भी करे तथा
अन्य अपने मित्रों को भी प्रेरित करें ।
- संस्कृतम् English
- भवतः नाम किम्? What is your name? (masc.)
- भवत्याः नाम किम ? What is your name? (fem.)
- तव नाम किम्? What is your name?
- मम नाम शङ्करः/पार्वती My name is Sankara/Parvati
- एषः कः? Who is this? (masc.)
- सः कः? Who is that? (masc.)
- एषः मम मित्रं रमेशः He (near)/This (masc.) is my friend Ramesa
- सः मम मित्रं रमेशः He (at a distance)/ That (masc.) is my friend Ramesa
- एषा का? Who is this? (fem.)
- सा का? Who is that? (fem.)
- एषा मम सखी 'अनुराधा' She (near)/This (fem.) is my friend 'Anuradha'
- सा मम सखी 'अनुराधा' She (at a distance)/That (fem.) is my friend 'Anuradha'
- अधिकारी = Officer;
- उट्टङ्ककः = Typist
- तंत्रज्ञः = Engineer;
- प्राध्यापकः = Professor
- लिपिकः = Clerk
- न्यायवादी = lawyer
- विक्रयिकः = Salesman;
- उपन्यासकः = Lecturer
- अहं यन्त्रागारे कार्यं करोमि । = I work in a factory.
- कार्यालये = in an office;
- महाविद्यालये = in a college
- वित्तकोषे = in a bank;
- चिकित्सालये = in a hospital
- उच्चविद्यालये = in a high school;
- यन्त्रागारे = in a factory
- भवान्/भवती कस्यां कक्षायां पठति ? = Which class are you in?
- अहं नवमकक्षायां पठामि । = I am in Std.IX.
- भवतः ग्रामः ? = Where are you from?
- मम ग्रामः {\rm `}\hrulefill{\rm '}। = I am from \hrulefill
- कुशलं वा ? = How are you ?
- कथमस्ति भवान् ? = How are you ?
- गृहे सर्वे कुशलिनः वा ? = Are all well at home?
- सर्वं कुशलम् । = All is well.
- कः विशेषः ? ( का वार्ता ?) = What news?
- भवता एव वक्तव्यम् । = You have to say.
- कोऽपि विशेषः ? = Anything special?
- भवान् (भवती) कुतः आगच्छति ? = Where are you coming from?
- अहं शालातः, गृहतः, ...तः = I am coming from school/house/....
- भवान्/भवती कुत्र गच्छति ? = Where are you going?
- भवति वा इति पश्यामः । = Let us see if it can be done.
- ज्ञातं वा ? = Understand ?
- कथं आसीत् ? = How was it?
- अङ्गीकृतं किल ? = Agreed?
- कति अपेक्षितानि ? = How many do you want?
- अद्य एव वा ? = Is it today?
- इदानीं एव वा ? = Is it going to be now?
- आगन्तव्यं भोः । = Please do come.
- तदर्थं वा ? = Is it for that ?
- तत् किमपि मास्तु । = Don't want that.
- न दृश्यते ? = Can't you see?
- समाप्तं वा ? = Is it over?
- कस्मिन् समये ? = At what time?
- तथापि = even then
- आवश्यकं न आसीत् । = It was not necessary.
- तिष्ठतु भोः । = Be here for some more time.
- स्मरति किल ? = Remember, don't you?
- तथा किमपि नास्ति । = No, it is not so.
- कथं अस्ति भवान् ? = How are you?
- न विस्मरतु । = Don't forget.
- अन्यच्च = besides
- तदनन्तरम् = then
- तावदेव किल ? = Is it only so much?
- महान् सन्तोषः । = Very happy about it.
- तत् तथा न ? = Is it not so?
- तस्य कः अर्थः ? = What does it mean?
- आं भोः । = Yes, Dear, Sir.
- एवमेव = just
संस्कृत को लोकभाषा बनाना हमारा निश्चय है ।
अतः हम सभी कुछ लोगों को सरल संस्कृत वाक्य सिखाएं ।
जिससे लोग संस्कृत शब्दों का व्यवहार कर सकें ।
|
Sanskrit
|
English
|
|
आम्
|
Yes
|
|
स्वागतम्
|
Welcome
|
|
बहु उत्तमम् / अत्युत्तमम्
|
Very good! /
Excellent
|
|
धन्यवादः
|
Thank you
|
|
श्रीमन्
|
Sir
|
|
कृपया
|
Please
|
|
नमस्ते
|
Namaste
|
|
नमस्कारः
|
Namaskara
|
|
मान्ये
|
Madam
|
|
पुनः मिलामः / पुनर्मिलामः
|
Let us meet again
|
|
धन्योस्मि
|
I am thankful
|
|
हरिः ॐ !
|
Hari Om !
|
|
शुभरात्रिः
|
Good night
|
|
सुप्रभातम्
|
Good morning
|
|
उत्तमम् / शोभनम्
|
Good
|
|
साधु साधु
|
Fine
|
|
समीचीनम्
|
Fine
|
|
क्षम्यताम्
|
Excuse me / Pardon
me
|
|
चिन्ता मास्तु
|
Dont worry
|
|
अस्तु
|
All right / O.K.
|
|
कः विशेषः?
|
|
|
विशेषतः किमपि नास्ति।
|
|
|
सुखं अस्ति वा (किम्)?
|
|
|
आम्, सुखं एव।
|
|
नववर्षस्य शुभाशयाः
|
New year good-wishes
|
|
नववत्सराशंसाः
|
New year wishes
|
|
शुभं नववत्सरम्
|
Happy new year
|
|
नववर्षं नवचैतन्यं ददातु
|
Let the new year
give a new energy
|
|
नववर्षं नवचैतन्यं प्रददातु
|
Let the new year
give a new energy
|
|
भवतः वैवाहिकजीवनं शुभमयं भवतु
|
Wish you a happy
married life
|
|
अभिनन्दनम्
|
Congratulation
|
|
चिरञ्जीवी भव।
|
|
|
दीर्घसुमङ्गला भव।
|
|
|
कार्यक्रमाः सम्यग् भवन्तु।
|
कार्यक्रमाः सम्यग् भवन्तु।
सदस्यता लें
टिप्पणियाँ (Atom)